Tuesday, February 2, 2010

Metta Bhāvanā

Ahaṃ avero homi,
abyāpajjo homi,
anīgho homi,
sukhī attānaṃ pariharāmi,
dukkhā muccāmi,
yathā-laddha-sampattito mā vigacchāmi,
kammassako.

Sīmattha saṅgho averā hotu, abyāpajjā hotu, anīghā hotu, sukhī
attānaṃ pariharatu, dukkhā muccatu, yathā-laddha-sampattito mā
vigacchatu, kammassako.

Imasmiṃ vihāre ārakkhadevatā averā hontu, abyāpajjā hontu,
anīghā hontu, sukhī attānaṃ pariharantu, dukkhā muccantu, yathāladdha-
sampattito mā vigacchantu, kammassakā.

Amhākaṃ cātupaccayadāyakā averā hontu, abyāpajjā hontu,
anīghā hontu, sukhī attānaṃ pariharantu, dukkhā muccantu, yathāladdha-
sampattito mā vigacchantu, kammassakā.

Amhākaṃ mātapitu ācariyañātimittasammuhā averā hontu,
abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantu, dukkhā
muccantu, yathā-laddha-sampattito mā vigacchantu, kammassakā.

Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā, sabbe attabhāva-
pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe
anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā hontu
abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantu, dukkhā
muccantu, yathā-laddha-sampattito mā vigacchantu, kammassakā.

Puratthimāya disāya, dakkhiṇāya disāya, pacchimāya disāya,
uttarāya disāya, puratthimāya anudisāya, dakkhiṇāya anudisāya,
pacchimāya anudisāya, uttarāya anudisāya, heṭṭhimāya disāya,
uparimāya disāya.

sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā,
sabbe atta-bhāva-pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā,
sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā, averā hontu,
abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantu, dukkhā
muccantu, yathā-laddha-sampattito mā vigacchantu, kammassakā.

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito, samantā
cakkavāḷesu, ye sattā paṭhavi-carā. abyāpajjā niverā ca, niddukkhā ca
nupaddavā.

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito, samantā
cakkavāḷesu, ye sattā udake-carā, abyāpajjā niverā ca, niddukkhā ca
nupaddavā.

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito, samantā
cakkavāḷesu, ye sattā ākāse-carā, abyāpajjā niverā ca, niddukkhā ca
nupaddavā.


No comments: