Tuesday, February 2, 2010

Metta Sutta

Karaṇīyamatthakusalena — yantasantaṃ padaṃ abhisamecca
Sakko ujū ca suhujū ca — suvaco ca ’ssa mudu anatimānī.

Santussako ca subharo ca — appakicco ca sallahukavutti,
Santindriyo ca nipako ca — appagabbho kulesvananugiddho.

Na ca khuddamācare kiñci — yena viññū pare, upavedeyyuṃ
Sukhino vā khemino hontu — sabbe sattā bhavantu sukhitattā.

Ye keci pāṇabhūtatthi — tasā vā thāvarā va’ navasesā,
Dighā vā ye mahantā va — majjhimā rassakā aṇukathūlā.

Diṭṭhā vā yeva adiṭṭhā — ye va dūre vasanti avidūre,
Bhūtā va sambhavesī va — sabbasattā bhavantu sukhitattā.

Na paro paraṃ nikubbetha — nātimaññetha katthaci na kañci
Byārosanā paṭighasaññā — nāññamaññassa dukkhamiccheyya.

Mātā yathā niyaṃ puttam — āyusā ekaputtamanurakkhe
Evampi sabbabhūtesu — mānasaṃ bhāvaye aparimāṇaṃ.

Mettañca sabba-lokasmi — mānasaṃ bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyañca — asambādhaṃ averamasapattaṃ.

Tiṭṭhaṃ caraṃ nisinno vā — sayāno yāvatā ’ssa vitamiddho
Etaṃ satiṃ adhiṭṭheyya — brahmametaṃ vihāramidhamāhu.

Diṭṭhiñca anupagamma sīlavā — dassanena sampanno
Kāmesu vineyya gedhaṃ — na hi jātu gabbhaseyya puna reti.

No comments: